-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
27.5 Biḷālidāyakattheraapadāna
Padumukkhipavagga
Biḷālidāyakattheraapadāna
18.
| 3183 “Himavantassāvidūre, |
| romaso nāma pabbato; |
| Tamhi pabbatapādamhi, |
| samaṇo bhāvitindriyo. |
19.
| 3184 Biḷāliyo gahetvāna, |
| samaṇassa adāsahaṃ; |
| Anumodi mahāvīro, |
| sayambhū aparājito. |
20.
| 3185 Biḷālī te mama dinnā, |
| vippasannena cetasā; |
| Bhave nibbattamānamhi, |
| phalaṃ nibbattataṃ tava. |
21.
| 3186 Catunnavutito kappe, |
| yaṃ biḷālimadāsahaṃ; |
| Duggatiṃ nābhijānāmi, |
| biḷāliyā idaṃ phalaṃ. |
22.
| 3187 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3188 Itthaṃ sudaṃ āyasmā biḷālidāyako thero imā gāthāyo abhāsitthāti.
3189 Biḷālidāyakattherassāpadānaṃ pañcamaṃ.