-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
26.9 Kuṭidāyakattheraapadāna
Thomakavagga
Kuṭidāyakattheraapadāna
33.
| 3142 “Vipinacārī sambuddho, |
| rukkhamūle vasī tadā; |
| Paṇṇasālaṃ karitvāna, |
| adāsiṃ aparājite. |
34.
| 3143 Ekanavutito kappe, |
| yaṃ paṇṇakuṭikaṃ adaṃ; |
| Duggatiṃ nābhijānāmi, |
| kuṭidānassidaṃ phalaṃ. |
35.
| 3144 Aṭṭhavīse ito kappe, |
| soḷasāsiṃsu rājāno; |
| Sabbattha abhivassīti, |
| vuccare cakkavattino. |
36.
| 3145 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3146 Itthaṃ sudaṃ āyasmā kuṭidāyako thero imā gāthāyo abhāsitthāti.
3147 Kuṭidāyakattherassāpadānaṃ navamaṃ.