-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
26.10 Aggapupphiyattheraapadāna
Thomakavagga
Aggapupphiyattheraapadāna
37.
| 3148 “Suvaṇṇavaṇṇaṃ sambuddhaṃ, |
| Nisinnaṃ pabbatantare; |
| Obhāsayantaṃ raṃsena, |
| Sikhinaṃ sikhinaṃ yathā. |
38.
| 3149 Aggajaṃ pupphamādāya, |
| upāgacchiṃ naruttamaṃ; |
| Pasannacitto sumano, |
| buddhassa abhiropayiṃ. |
39.
| 3150 Ekattiṃse ito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
40.
| 3151 Pañcavīsatikappamhi, |
| ahosi amitogato; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
41.
| 3152 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (2535) |
3153 Itthaṃ sudaṃ āyasmā aggapupphiyo thero imā gāthāyo abhāsitthāti.
3154 Aggapupphiyattherassāpadānaṃ dasamaṃ.
3155 Thomakavaggo chabbīsatimo.
3156 Tassuddānaṃ
| 3157 Thomakekāsanacitakaṃ, |
| campako sattapāṭali; |
| Pānadhi mañjarī paṇṇaṃ, |
| kuṭido aggapupphiyo; |
| Gāthāyo gaṇitā cettha, |
| ekatālīsameva cāti. |