-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
26.8 Paṇṇadāyakattheraapadāna
Thomakavagga
Paṇṇadāyakattheraapadāna
28.
| 3135 “Pabbate himavantamhi, |
| vākacīradharo ahaṃ; |
| Aloṇapaṇṇabhakkhomhi, |
| niyamesu ca saṃvuto. |
29.
| 3136 Pātarāse anuppatte, |
| siddhattho upagacchi maṃ; |
| Tāhaṃ buddhassa pādāsiṃ, |
| pasanno sehi pāṇibhi. |
30.
| 3137 Catunnavutito kappe, |
| yaṃ paṇṇamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| paṇṇadānassidaṃ phalaṃ. |
31.
| 3138 Sattavīsatikappamhi, |
| rājā āsiṃ sadatthiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
32.
| 3139 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3140 Itthaṃ sudaṃ āyasmā paṇṇadāyako thero imā gāthāyo abhāsitthāti.
3141 Paṇṇadāyakattherassāpadānaṃ aṭṭhamaṃ.