-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
26.7 Mañjaripūjakattheraapadāna
Thomakavagga
Mañjaripūjakattheraapadāna
23.
| 3128 “Mañjarikaṃ karitvāna, |
| rathiyaṃ paṭipajjahaṃ; |
| Addasaṃ samaṇānaggaṃ, |
| bhikkhusaṃghapurakkhataṃ. |
24.
| 3129 Pasannacitto sumano, |
| paramāya ca pītiyā; |
| Ubho hatthehi paggayha, |
| buddhassa abhiropayiṃ. |
25.
| 3130 Dvenavute ito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| pupphapūjāyidaṃ phalaṃ. |
26.
| 3131 Ito tesattatikappe, |
| eko āsiṃ mahīpati; |
| Jotiyo nāma nāmena, |
| cakkavattī mahabbalo. |
27.
| 3132 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3133 Itthaṃ sudaṃ āyasmā mañjaripūjako thero imā gāthāyo abhāsitthāti.
3134 Mañjaripūjakattherassāpadānaṃ sattamaṃ.