-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
26.2 Ekāsanadāyakattheraapadāna
Thomakavagga
Ekāsanadāyakattheraapadāna
5.
| 3100 “Vijahitvā devavaṇṇaṃ, |
| sabhariyo idhāgamiṃ; |
| Adhikāraṃ kattukāmo, |
| buddhaseṭṭhassa sāsane. |
6.
| 3101 Devalo nāma nāmena, |
| padumuttarasāvako; |
| Tassa bhikkhā mayā dinnā, |
| vippasannena cetasā. |
7.
| 3102 Satasahassito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| piṇḍapātassidaṃ phalaṃ. |
8.
| 3103 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3104 Itthaṃ sudaṃ āyasmā ekāsanadāyako thero imā gāthāyo abhāsitthāti.
3105 Ekāsanadāyakattherassāpadānaṃ dutiyaṃ.