-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
26.3 Citakapūjakattheraapadāna
Thomakavagga
Citakapūjakattheraapadāna
9.
| 3106 “Ānando nāma sambuddho, |
| sayambhū aparājito; |
| Araññe parinibbāyi, |
| amanussamhi kānane. |
10.
| 3107 Devalokā idhāgantvā, |
| citaṃ katvānahaṃ tadā; |
| Sarīraṃ tattha jhāpesiṃ, |
| sakkārañca akāsahaṃ. |
11.
| 3108 Ekanavutito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
12.
| 3109 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3110 Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.
3111 Citakapūjakattherassāpadānaṃ tatiyaṃ.