-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
26.1 Thomakattheraapadāna
Thomakavagga
Thomakattheraapadāna
1.
| 3094 “Devaloke ṭhito santo, |
| vipassissa mahesino; |
| Dhammaṃ suṇitvā mudito, |
| imaṃ vācaṃ abhāsahaṃ. |
2.
| 3095 ‘Namo te purisājañña, |
| namo te purisuttama; |
| Bahujjanaṃ tārayasi, |
| desento amataṃ padaṃ’. |
3.
| 3096 Ekanavutito kappe, |
| yaṃ vācamabhaṇiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| thomanāya idaṃ phalaṃ. |
4.
| 3097 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
3098 Itthaṃ sudaṃ āyasmā thomako thero imā gāthāyo abhāsitthāti.
3099 Thomakattherassāpadānaṃ paṭhamaṃ.