-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
25.2 Nāgakesariyattheraapadāna
Tuvaradāyakavagga
Nāgakesariyattheraapadāna
4.
| 3039 “Dhanuṃ advejjhaṃ katvāna, |
| vanamajjhogahiṃ ahaṃ; |
| Kesaraṃ ogataṃ disvā, |
| patapattaṃ samuṭṭhitaṃ. |
5.
| 3040 Ubho hatthehi paggayha, |
| sire katvāna añjaliṃ; |
| Buddhassa abhiropesiṃ, |
| tissassa lokabandhuno. |
6.
| 3041 Dvenavute ito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
7.
| 3042 Tesattatimhi kappamhi, |
| satta kesaranāmakā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
8.
| 3043 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3044 Itthaṃ sudaṃ āyasmā nāgakesariyo thero imā gāthāyo abhāsitthāti.
3045 Nāgakesariyattherassāpadānaṃ dutiyaṃ.