-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
25.3 Naḷinakesariyattheraapadāna
Tuvaradāyakavagga
Naḷinakesariyattheraapadāna
9.
| 3046 “Jātassarassa vemajjhe, |
| vasāmi jalakukkuṭo; |
| Addasāhaṃ devadevaṃ, |
| gacchantaṃ anilañjase. |
10.
| 3047 Tuṇḍena kesariṃ gayha, |
| vippasannena cetasā; |
| Buddhassa abhiropesiṃ, |
| tissassa lokabandhuno. |
11.
| 3048 Dvenavute ito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
12.
| 3049 Tesattatimhi kappamhi, |
| satta kesaranāmakā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
13.
| 3050 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3051 Itthaṃ sudaṃ āyasmā naḷinakesariyo thero imā gāthāyo abhāsitthāti.
3052 Naḷinakesariyattherassāpadānaṃ tatiyaṃ.