-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
25.1 Tuvaradāyakattheraapadāna
Tuvaradāyakavagga
Tuvaradāyakattheraapadāna
1.
| 3034 “Migaluddo pure āsiṃ, |
| araññe kānane ahaṃ; |
| Bharitvā tuvaramādāya, |
| saṃghassa adadiṃ ahaṃ. |
2.
| 3035 Ekanavutito kappe, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| tuvarassa idaṃ phalaṃ. |
3.
| 3036 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
3037 Itthaṃ sudaṃ āyasmā tuvaradāyako thero imā gāthāyo abhāsitthāti.
3038 Tuvaradāyakattherassāpadānaṃ paṭhamaṃ.