-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
24.9 Jagatikārakattheraapadāna
Udakāsanavagga
Jagatikārakattheraapadāna
33.
| 3021 “Nibbute lokanāthamhi, |
| atthadassi naruttame; |
| Jagatī kāritā mayhaṃ, |
| buddhassa thūpamuttame. |
34.
| 3022 Aṭṭhārase kappasate, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| jagatiyā idaṃ phalaṃ. |
35.
| 3023 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3024 Itthaṃ sudaṃ āyasmā jagatikārako thero imā gāthāyo abhāsitthāti.
3025 Jagatikārakattherassāpadānaṃ navamaṃ.