-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
24.10 Vāsidāyakattheraapadāna
Udakāsanavagga
Vāsidāyakattheraapadāna
36.
| 3026 “Kammārohaṃ pure āsiṃ, |
| tivarāyaṃ puruttame; |
| Ekā vāsi mayā dinnā, |
| sayambhuṃ aparājitaṃ. |
37.
| 3027 Catunnavutito kappe, |
| yaṃ vāsimadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| vāsidānassidaṃ phalaṃ. |
38.
| 3028 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (2457) |
3029 Itthaṃ sudaṃ āyasmā vāsidāyako thero imā gāthāyo abhāsitthāti.
3030 Vāsidāyakattherassāpadānaṃ dasamaṃ.
3031 Udakāsanavaggo catuvīsatimo.
3032 Tassuddānaṃ
| 3033 Udakāsanabhājanaṃ, |
| sālapupphī kilañjako; |
| Vedikā vaṇṇakāro ca, |
| piyālaambayāgado; |
| Jagatī vāsidātā ca, |
| gāthā tiṃsa ca aṭṭha ca. |