-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
24.8 Ambayāgadāyakattheraapadāna
Udakāsanavagga
Ambayāgadāyakattheraapadāna
30.
| 3016 “Sake sippe apatthaddho, |
| agamaṃ kānanaṃ ahaṃ; |
| Sambuddhaṃ yantaṃ disvāna, |
| ambayāgaṃ adāsahaṃ. |
31.
| 3017 Ekanavutito kappe, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| ambayāgassidaṃ phalaṃ. |
32.
| 3018 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3019 Itthaṃ sudaṃ āyasmā ambayāgadāyako thero imā gāthāyo abhāsitthāti.
3020 Ambayāgadāyakattherassāpadānaṃ aṭṭhamaṃ.