-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
24.7 Piyālapupphiyattheraapadāna
Udakāsanavagga
Piyālapupphiyattheraapadāna
27.
| 3011 “Migaluddo pure āsiṃ, |
| araññe kānane ahaṃ; |
| Piyālaṃ pupphitaṃ disvā, |
| gatamagge khipiṃ ahaṃ. |
28.
| 3012 Ekanavutito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
29.
| 3013 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3014 Itthaṃ sudaṃ āyasmā piyālapupphiyo thero imā gāthāyo abhāsitthāti.
3015 Piyālapupphiyattherassāpadānaṃ sattamaṃ.