-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
24.6 Vaṇṇakārattheraapadāna
Udakāsanavagga
Vaṇṇakārattheraapadāna
23.
| 3005 “Nagare aruṇavatiyā, |
| vaṇṇakāro ahaṃ tadā; |
| Cetiye dussabhaṇḍāni, |
| nānāvaṇṇaṃ rajesahaṃ. |
24.
| 3006 Ekattiṃse ito kappe, |
| yaṃ vaṇṇaṃ rajayiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| vaṇṇadānassidaṃ phalaṃ. |
25.
| 3007 Ito tevīsatikappe, |
| vaṇṇasamasanāmako; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
26.
| 3008 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3009 Itthaṃ sudaṃ āyasmā vaṇṇakāro thero imā gāthāyo abhāsitthāti.
3010 Vaṇṇakārattherassāpadānaṃ chaṭṭhaṃ.