-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
24.5 Vedikārakattheraapadāna
Udakāsanavagga
Vedikārakattheraapadāna
19.
| 2999 “Vipassino bhagavato, |
| bodhiyā pādaputtame; |
| Pasannacitto sumano, |
| kāresiṃ vedikaṃ ahaṃ. |
20.
| 3000 Ekanavutito kappe, |
| kāresiṃ vedikaṃ ahaṃ; |
| Duggatiṃ nābhijānāmi, |
| vedikāya idaṃ phalaṃ. |
21.
| 3001 Ito ekādase kappe, |
| ahosiṃ sūriyassamo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
22.
| 3002 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3003 Itthaṃ sudaṃ āyasmā vedikārako thero imā gāthāyo abhāsitthāti.
3004 Vedikārakattherassāpadānaṃ pañcamaṃ.