-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
24.4 Kilañjadāyakattheraapadāna
Udakāsanavagga
Kilañjadāyakattheraapadāna
14.
| 2992 “Tivarāyaṃ pure ramme, |
| naḷakāro ahaṃ tadā; |
| Siddhatthe lokapajjote, |
| pasannā janatā tahiṃ. |
15.
| 2993 Pūjatthaṃ lokanāthassa, |
| kilañjaṃ pariyesati; |
| Buddhapūjaṃ karontānaṃ, |
| kilañjaṃ adadiṃ ahaṃ. |
16.
| 2994 Catunnavutito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| kilañjassa idaṃ phalaṃ. |
17.
| 2995 Sattasattatikappamhi, |
| rājā āsiṃ jaladdharo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
18.
| 2996 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2997 Itthaṃ sudaṃ āyasmā kilañjadāyako thero imā gāthāyo abhāsitthāti.
2998 Kilañjadāyakattherassāpadānaṃ catutthaṃ.