-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
24.3 Sālapupphiyattheraapadāna
Udakāsanavagga
Sālapupphiyattheraapadāna
9.
| 2985 “Aruṇavatiyā nagare, |
| ahosiṃ pūpiko tadā; |
| Mama dvārena gacchantaṃ, |
| sikhinaṃ addasaṃ jinaṃ. |
10.
| 2986 Buddhassa pattaṃ paggayha, |
| sālapupphaṃ adāsahaṃ; |
| Sammaggatassa buddhassa, |
| vippasannena cetasā. |
11.
| 2987 Ekattiṃse ito kappe, |
| Yaṃ pupphamabhidāsahaṃ; |
| Duggatiṃ nābhijānāmi, |
| Sālapupphassidaṃ phalaṃ. |
12.
| 2988 Ito cuddasakappamhi, |
| ahosiṃ amitañjalo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
13.
| 2989 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2990 Itthaṃ sudaṃ āyasmā sālapupphiyo thero imā gāthāyo abhāsitthāti.
2991 Sālapupphiyattherassāpadānaṃ tatiyaṃ.