-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
24.2 Bhājanapālakattheraapadāna
Udakāsanavagga
Bhājanapālakattheraapadāna
5.
| 2979 “Nagare bandhumatiyā, |
| kumbhakāro ahaṃ tadā; |
| Bhājanaṃ anupālesiṃ, |
| bhikkhusaṃghassa tāvade. |
6.
| 2980 Ekanavutito kappe, |
| bhājanaṃ anupālayiṃ; |
| Duggatiṃ nābhijānāmi, |
| bhājanassa idaṃ phalaṃ. |
7.
| 2981 Tepaññāse ito kappe, |
| anantajālināmako; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
8.
| 2982 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2983 Itthaṃ sudaṃ āyasmā bhājanapālako thero imā gāthāyo abhāsitthāti.
2984 Bhājanapālakattherassāpadānaṃ dutiyaṃ.