-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
24.1 Udakāsanadāyakattheraapadāna
Udakāsanavagga
Udakāsanadāyakattheraapadāna
1.
| 2973 “Ārāmadvārā nikkhamma, |
| phalakaṃ santhariṃ ahaṃ; |
| Udakañca upaṭṭhāsiṃ, |
| uttamatthassa pattiyā. |
2.
| 2974 Ekattiṃse ito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| āsane codake phalaṃ. |
3.
| 2975 Ito pannarase kappe, |
| abhisāmasamavhayo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
4.
| 2976 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
2977 Itthaṃ sudaṃ āyasmā udakāsanadāyako thero imā gāthāyo abhāsitthāti.
2978 Udakāsanadāyakattherassāpadānaṃ paṭhamaṃ.