-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
23.6 Aṅkolapupphiyattheraapadāna
Ālambaṇadāyakavagga
Aṅkolapupphiyattheraapadāna
29.
| 2937 “Nārado iti me nāmaṃ, |
| kassapo iti maṃ vidū; |
| Addasaṃ samaṇānaggaṃ, |
| vipassiṃ devasakkataṃ. |
30.
| 2938 Anubyañjanadharaṃ buddhaṃ, |
| āhutīnaṃ paṭiggahaṃ; |
| Aṅkolapupphaṃ paggayha, |
| buddhassa abhiropayiṃ. |
31.
| 2939 Ekanavutito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
32.
| 2940 Catusattatito kappe, |
| romaso nāma khattiyo; |
| Āmukkamālābharaṇo, |
| sayoggabalavāhano. |
33.
| 2941 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2942 Itthaṃ sudaṃ āyasmā aṅkolapupphiyo thero imā gāthāyo abhāsitthāti.
2943 Aṅkolapupphiyattherassāpadānaṃ chaṭṭhaṃ.