-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
23.5 Abyādhikattheraapadāna
Ālambaṇadāyakavagga
Abyādhikattheraapadāna
24.
| 2930 “Vipassissa bhagavato, |
| aggisālaṃ adāsahaṃ; |
| Byādhikānañca āvāsaṃ, |
| uṇhodakapaṭiggahaṃ. |
25.
| 2931 Tena kammenayaṃ mayhaṃ, |
| attabhāvo sunimmito; |
| Byādhāhaṃ nābhijānāmi, |
| puññakammassidaṃ phalaṃ. |
26.
| 2932 Ekanavutito kappe, |
| yaṃ sālamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| aggisālāyidaṃ phalaṃ. |
27.
| 2933 Ito ca sattame kappe, |
| ekosiṃ aparājito; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
28.
| 2934 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2935 Itthaṃ sudaṃ āyasmā abyādhiko thero imā gāthāyo abhāsitthāti.
2936 Abyādhikattherassāpadānaṃ pañcamaṃ.