-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
23.4 Ārakkhadāyakattheraapadāna
Ālambaṇadāyakavagga
Ārakkhadāyakattheraapadāna
19.
| 2923 “Siddhatthassa bhagavato, |
| vedi kārāpitā mayā; |
| Ārakkho ca mayā dinno, |
| sugatassa mahesino. |
20.
| 2924 Tena kammavisesena, |
| na passiṃ bhayabheravaṃ; |
| Kuhiñci upapannassa, |
| tāso mayhaṃ na vijjati. |
21.
| 2925 Catunnavutito kappe, |
| yaṃ vediṃ kārayiṃ pure; |
| Duggatiṃ nābhijānāmi, |
| vedikāya idaṃ phalaṃ. |
22.
| 2926 Ito chaṭṭhamhi kappamhi, |
| apassenasanāmako; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
23.
| 2927 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2928 Itthaṃ sudaṃ āyasmā ārakkhadāyako thero imā gāthāyo abhāsitthāti.
2929 Ārakkhadāyakattherassāpadānaṃ catutthaṃ.