-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
23.3 Dverataniyattheraapadāna
Ālambaṇadāyakavagga
Dverataniyattheraapadāna
12.
| 2914 “Migaluddo pure āsiṃ, |
| araññe kānane ahaṃ; |
| Addasaṃ virajaṃ buddhaṃ, |
| āhutīnaṃ paṭiggahaṃ. |
13.
| 2915 Maṃsapesi mayā dinnā, |
| vipassissa mahesino; |
| Sadevakasmiṃ lokasmiṃ, |
| issaraṃ kārayāmahaṃ. |
14.
| 2916 Iminā maṃsadānena, |
| ratanaṃ nibbattate mama; |
| Duveme ratanā loke, |
| diṭṭhadhammassa pattiyā. |
15.
| 2917 Tehaṃ sabbe anubhomi, |
| maṃsadānassa sattiyā; |
| Gattañca mudukaṃ mayhaṃ, |
| paññā nipuṇavedanī. |
16.
| 2918 Ekanavutito kappe, |
| yaṃ maṃsamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| maṃsadānassidaṃ phalaṃ. |
17.
| 2919 Ito catutthake kappe, |
| eko āsiṃ janādhipo; |
| Mahārohitanāmo so, |
| cakkavattī mahabbalo. |
18.
| 2920 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2921 Itthaṃ sudaṃ āyasmā dverataniyo thero imā gāthāyo abhāsitthāti.
2922
Dverataniyattherassāpadānaṃ tatiyaṃ.
Dasamaṃ bhāṇavāraṃ.