-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
23.2 Ajinadāyakattheraapadāna
Ālambaṇadāyakavagga
Ajinadāyakattheraapadāna
6.
| 2906 “Ekattiṃse ito kappe, |
| gaṇasatthārako ahaṃ; |
| Addasaṃ virajaṃ buddhaṃ, |
| āhutīnaṃ paṭiggahaṃ. |
7.
| 2907 Cammakhaṇḍaṃ mayā dinnaṃ, |
| sikhino lokabandhuno; |
| Tena kammena dvipadinda, |
| lokajeṭṭha narāsabha. |
8.
| 2908 Sampattiṃ anubhotvāna, |
| kilese jhāpayiṃ ahaṃ; |
| Dhāremi antimaṃ dehaṃ, |
| sammāsambuddhasāsane. |
9.
| 2909 Ekattiṃse ito kappe, |
| ajinaṃ yaṃ adāsahaṃ; |
| Duggatiṃ nābhijānāmi, |
| ajinassa idaṃ phalaṃ. |
10.
| 2910 Ito pañcamake kappe, |
| rājā āsiṃ sudāyako; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
11.
| 2911 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2912 Itthaṃ sudaṃ āyasmā ajinadāyako thero imā gāthāyo abhāsitthāti.
2913 Ajinadāyakattherassāpadānaṃ dutiyaṃ.