-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
23.1 Ālambaṇadāyakattheraapadāna
Ālambaṇadāyakavagga
Ālambaṇadāyakattheraapadāna
1.
| 2899 “Atthadassissa bhagavato, |
| lokajeṭṭhassa tādino; |
| Ālambaṇaṃ mayā dinnaṃ, |
| dvipadindassa tādino. |
2.
| 2900 Dharaṇiṃ paṭipajjāmi, |
| vipulaṃ sāgarapparaṃ; |
| Pāṇesu ca issariyaṃ, |
| vattemi vasudhāya ca. |
3.
| 2901 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
4.
| 2902 Ito dvesaṭṭhikappamhi, |
| tayo āsiṃsu khattiyā; |
| Ekāpassitanāmā te, |
| cakkavattī mahabbalā. |
5.
| 2903 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
2904 Itthaṃ sudaṃ āyasmā ālambaṇadāyako thero imā gāthāyo abhāsitthāti.
2905 Ālambaṇadāyakattherassāpadānaṃ paṭhamaṃ.