-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
23.7 Sovaṇṇavaṭaṃsakiyattheraapadāna
Ālambaṇadāyakavagga
Sovaṇṇavaṭaṃsakiyattheraapadāna
34.
| 2944 “Uyyānabhūmiṃ niyyanto, |
| addasaṃ lokanāyakaṃ; |
| Vaṭaṃsakaṃ gahetvāna, |
| sovaṇṇaṃ sādhunimmitaṃ. |
35.
| 2945 Sīghaṃ tato samāruyha, |
| hatthikkhandhagato ahaṃ; |
| Buddhassa abhiropesiṃ, |
| sikhino lokabandhuno. |
36.
| 2946 Ekattiṃse ito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| pupphapūjāyidaṃ phalaṃ. |
37.
| 2947 Sattavīse ito kappe, |
| eko āsiṃ janādhipo; |
| Mahāpatāpanāmena, |
| cakkavattī mahabbalo. |
38.
| 2948 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2949 Itthaṃ sudaṃ āyasmā sovaṇṇavaṭaṃsakiyo thero imā gāthāyo abhāsitthāti.
2950 Sovaṇṇavaṭaṃsakiyattherassāpadānaṃ sattamaṃ.