-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.2 Pānadhidāyakattheraapadāna
Hatthivagga
Pānadhidāyakattheraapadāna
6.
| 2829 “Āraññikassa isino, |
| cirarattatapassino; |
| Vuddhassa bhāvitattassa, |
| adāsiṃ pānadhiṃ ahaṃ. |
7.
| 2830 Tena kammena dvipadinda, |
| lokajeṭṭha narāsabha; |
| Dibbayānaṃ anubhomi, |
| pubbakammassidaṃ phalaṃ. |
8.
| 2831 Catunnavute ito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| pānadhissa idaṃ phalaṃ. |
9.
| 2832 Sattasattatito kappe, |
| aṭṭha āsiṃsu khattiyā; |
| Suyānā nāma nāmena, |
| cakkavattī mahabbalā. |
10.
| 2833 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2834 Itthaṃ sudaṃ āyasmā pānadhidāyako thero imā gāthāyo abhāsitthāti.
2835 Pānadhidāyakattherassāpadānaṃ dutiyaṃ.