-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.3 Saccasaññakattheraapadāna
Hatthivagga
Saccasaññakattheraapadāna
11.
| 2836 “Vessabhū tamhi samaye, |
| bhikkhusaṃghapurakkhato; |
| Deseti ariyasaccāni, |
| nibbāpento mahājanaṃ. |
12.
| 2837 Paramakāruññapattomhi, |
| samitiṃ agamāsahaṃ; |
| Sohaṃ nisinnako santo, |
| dhammamassosi satthuno. |
13.
| 2838 Tassāhaṃ dhammaṃ sutvāna, |
| devalokaṃ agacchahaṃ; |
| Tiṃsakappāni devesu, |
| avasiṃ tatthahaṃ pure. |
14.
| 2839 Ekattiṃse ito kappe, |
| yaṃ saññamalabhiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| saccasaññāyidaṃ phalaṃ. |
15.
| 2840 Chabbīsamhi ito kappe, |
| eko āsiṃ janādhipo; |
| Ekaphusitanāmena, |
| cakkavattī mahabbalo. |
16.
| 2841 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2842 Itthaṃ sudaṃ āyasmā saccasaññako thero imā gāthāyo abhāsitthāti.
2843 Saccasaññakattherassāpadānaṃ tatiyaṃ.