-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1 Hatthidāyakattheraapadāna
Hatthivagga
Hatthidāyakattheraapadāna
1.
| 2822 “Siddhatthassa bhagavato, |
| dvipadindassa tādino; |
| Nāgaseṭṭho mayā dinno, |
| īsādanto urūḷhavā. |
2.
| 2823 Uttamatthaṃ anubhomi, |
| santipadamanuttaraṃ; |
| Nāgadānaṃ mayā dinnaṃ, |
| sabbalokahitesino. |
3.
| 2824 Catunnavutito kappe, |
| yaṃ nāga madadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| nāgadānassidaṃ phalaṃ. |
4.
| 2825 Aṭṭhasattatikappamhi, |
| soḷasāsiṃsu khattiyā; |
| Samantapāsādikā nāma, |
| cakkavattī mahabbalā. |
5.
| 2826 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
2827 Itthaṃ sudaṃ āyasmā hatthidāyako thero imā gāthāyo abhāsitthāti.
2828 Hatthidāyakattherassāpadānaṃ paṭhamaṃ.