-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
21.9 Ādhāradāyakattheraapadāna
Kaṇikārapupphiyavagga
Ādhāradāyakattheraapadāna
40.
| 2805 “Ādhārakaṃ mayā dinnaṃ, |
| sikhino lokabandhuno; |
| Dhāremi pathaviṃ sabbaṃ, |
| kevalaṃ vasudhaṃ imaṃ. |
41.
| 2806 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Dhāremi antimaṃ dehaṃ, |
| sammāsambuddhasāsane. |
42.
| 2807 Sattavīse ito kappe, |
| ahesuṃ caturo janā; |
| Samantavaraṇā nāma, |
| cakkavattī mahabbalā. |
43.
| 2808 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2809 Itthaṃ sudaṃ āyasmā ādhāradāyako thero imā gāthāyo abhāsitthāti.
2810 Ādhāradāyakattherassāpadānaṃ navamaṃ.