-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
21.8 Koraṇḍapupphiyattheraapadāna
Kaṇikārapupphiyavagga
Koraṇḍapupphiyattheraapadāna
35.
| 2798 “Akkantañca padaṃ disvā, |
| cakkālaṅkārabhūsitaṃ; |
| Padenānupadaṃ yanto, |
| vipassissa mahesino. |
36.
| 2799 Koraṇḍaṃ pupphitaṃ disvā, |
| samūlaṃ pūjitaṃ mayā; |
| Haṭṭho haṭṭhena cittena, |
| avandiṃ padamuttamaṃ. |
37.
| 2800 Ekanavutito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
38.
| 2801 Sattapaññāsakappamhi, |
| eko vītamalo ahuṃ; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
39.
| 2802 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2803 Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhāsitthāti.
2804 Koraṇḍapupphiyattherassāpadānaṃ aṭṭhamaṃ.