-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
21.10 Pāpanivāriyattheraapadāna
Kaṇikārapupphiyavagga
Pāpanivāriyattheraapadāna
44.
| 2811 “Tissassa tu bhagavato, |
| devadevassa tādino; |
| Ekacchattaṃ mayā dinnaṃ, |
| vippasannena cetasā. |
45.
| 2812 Nivutaṃ hoti me pāpaṃ, |
| kusalassupasampadā; |
| Ākāse chattaṃ dhārenti, |
| pubbakammassidaṃ phalaṃ. |
46.
| 2813 Carimaṃ vattate mayhaṃ, |
| bhavā sabbe samūhatā; |
| Dhāremi antimaṃ dehaṃ, |
| sammāsambuddhasāsane. |
47.
| 2814 Dvenavute ito kappe, |
| yaṃ chattamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| chattadānassidaṃ phalaṃ. |
48.
| 2815 Dvesattatimhito kappe, |
| aṭṭhāsiṃsu janādhipā; |
| Mahānidānanāmena, |
| rājāno cakkavattino. |
49.
| 2816 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (2314) |
2817 Itthaṃ sudaṃ āyasmā pāpanivāriyo thero imā gāthāyo abhāsitthāti.
2818 Pāpanivāriyattherassāpadānaṃ dasamaṃ.
2819 Kaṇikārapupphiyavaggo ekavīsatimo.
2820 Tassuddānaṃ
| 2821 Kaṇikāro minelañca, |
| kiṅkaṇi taraṇena ca; |
| Nigguṇḍipupphī dakado, |
| salalo ca kuraṇḍako; |
| Ādhārako pāpavārī, |
| aṭṭhatālīsa gāthakāti. |