-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
21.4 Taraṇiyattheraapadāna
Kaṇikārapupphiyavagga
Taraṇiyattheraapadāna
15.
| 2770 “Atthadassī tu bhagavā, |
| dvipadindo narāsabho; |
| Purakkhato sāvakehi, |
| gaṅgātīramupāgami. |
16.
| 2771 Samatitti kākapeyyā, |
| gaṅgā āsi duruttarā; |
| Uttārayiṃ bhikkhusaṃghaṃ, |
| buddhañca dvipaduttamaṃ. |
17.
| 2772 Aṭṭhārase kappasate, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| taraṇāya idaṃ phalaṃ. |
18.
| 2773 Teraseto kappasate, |
| pañca sabbobhavā ahuṃ; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
19.
| 2774 Pacchime ca bhave asmiṃ, |
| jātohaṃ brāhmaṇe kule; |
| Saddhiṃ tīhi sahāyehi, |
| pabbajiṃ satthu sāsane. |
20.
| 2775 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2776 Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo abhāsitthāti.
2777 Taraṇiyattherassāpadānaṃ catutthaṃ.