-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
21.5 Nigguṇḍipupphiyattheraapadāna
Kaṇikārapupphiyavagga
Nigguṇḍipupphiyattheraapadāna
21.
| 2778 “Vipassissa bhagavato, |
| āsimārāmiko ahaṃ; |
| Nigguṇḍipupphaṃ paggayha, |
| buddhassa abhiropayiṃ. |
22.
| 2779 Ekanavutito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
23.
| 2780 Pañcavīse ito kappe, |
| eko āsiṃ janādhipo; |
| Mahāpatāpanāmena, |
| cakkavattī mahabbalo. |
24.
| 2781 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2782 Itthaṃ sudaṃ āyasmā nigguṇḍipupphiyo thero imā gāthāyo abhāsitthāti.
2783 Nigguṇḍipupphiyattherassāpadānaṃ pañcamaṃ.