-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
21.3 Kiṅkaṇipupphiyattheraapadāna
Kaṇikārapupphiyavagga
Kiṅkaṇipupphiyattheraapadāna
10.
| 2763 “Kañcanagghiyasaṅkāso, |
| sabbaññū lokanāyako; |
| Odakaṃ dahamoggayha, |
| sināyi lokanāyako. |
11.
| 2764 Paggayha kiṅkaṇiṃ pupphaṃ, |
| Vipassissābhiropayiṃ; |
| Udaggacitto sumano, |
| Dvipadindassa tādino. |
12.
| 2765 Ekanavutito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
13.
| 2766 Sattavīsatikappamhi, |
| rājā bhīmaratho ahu; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
14.
| 2767 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2768 Itthaṃ sudaṃ āyasmā kiṅkaṇipupphiyo thero imā gāthāyo abhāsitthāti.
2769 Kiṅkaṇipupphiyattherassāpadānaṃ tatiyaṃ.