-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
21.2 Minelapupphiyattheraapadāna
Kaṇikārapupphiyavagga
Minelapupphiyattheraapadāna
5.
| 2756 “Suvaṇṇavaṇṇo bhagavā, |
| sataraṃsī patāpavā; |
| Caṅkamanaṃ samārūḷho, |
| mettacitto sikhīsabho. |
6.
| 2757 Pasannacitto sumano, |
| vanditvā ñāṇamuttamaṃ; |
| Minelapupphaṃ paggayha, |
| buddhassa abhiropayiṃ. |
7.
| 2758 Ekattiṃse ito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
8.
| 2759 Ekūnatiṃsakappamhi, |
| sumeghaghananāmako; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
9.
| 2760 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2761 Itthaṃ sudaṃ āyasmā minelapupphiyo thero imā gāthāyo abhāsitthāti.
2762 Minelapupphiyattherassāpadānaṃ dutiyaṃ.