-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
21.1 Kaṇikārapupphiyattheraapadāna
Kaṇikārapupphiyavagga
Kaṇikārapupphiyattheraapadāna
1.
| 2750 “Kaṇikāraṃ pupphitaṃ disvā, |
| ocinitvānahaṃ tadā; |
| Tissassa abhiropesiṃ, |
| oghatiṇṇassa tādino. |
2.
| 2751 Dvenavute ito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
3.
| 2752 Pañcattiṃse ito kappe, |
| aruṇapāṇīti vissuto; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
4.
| 2753 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
2754 Itthaṃ sudaṃ āyasmā kaṇikārapupphiyo thero imā gāthāyo abhāsitthāti.
2755 Kaṇikārapupphiyattherassāpadānaṃ paṭhamaṃ.