-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
20.9 Kiṃkaṇikapupphiyattheraapadāna
Tamālapupphiyavagga
Kiṃkaṇikapupphiyattheraapadāna
47.
| 2728 “Sumaṅgaloti nāmena, |
| sayambhū aparājito; |
| Pavanā nikkhamitvāna, |
| nagaraṃ pāvisī jino. |
48.
| 2729 Piṇḍacāraṃ caritvāna, |
| nikkhamma nagarā muni; |
| Katakiccova sambuddho, |
| so vasī vanamantare. |
49.
| 2730 Kiṃkaṇipupphaṃ paggayha, |
| buddhassa abhiropayiṃ; |
| Pasannacitto sumano, |
| sayambhussa mahesino. |
50.
| 2731 Catunnavutito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
51.
| 2732 Chaḷāsītimhito kappe, |
| apilāsisanāmako; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
52.
| 2733 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2734 Itthaṃ sudaṃ āyasmā kiṃkaṇikapupphiyo thero imā gāthāyo abhāsitthāti.
2735 Kiṃkaṇikapupphiyattherassāpadānaṃ navamaṃ.