-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
20.10 Yūthikapupphiyattheraapadāna
Tamālapupphiyavagga
Yūthikapupphiyattheraapadāna
53.
| 2736 “Padumuttaro nāma jino, |
| āhutīnaṃ paṭiggaho; |
| Pavanā nikkhamitvāna, |
| vihāraṃ yāti cakkhumā. |
54.
| 2737 Ubho hatthehi paggayha, |
| yūthikaṃ pupphamuttamaṃ; |
| Buddhassa abhiropayiṃ, |
| mettacittassa tādino. |
55.
| 2738 Tena cittappasādena, |
| anubhotvāna sampadā; |
| Kappānaṃ satasahassaṃ, |
| duggatiṃ nupapajjahaṃ. |
56.
| 2739 Ito paññāsakappesu, |
| eko āsiṃ janādhipo; |
| Samittanandano nāma, |
| cakkavattī mahabbalo. |
57.
| 2740 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (2265) |
2741 Itthaṃ sudaṃ āyasmā yūthikapupphiyo thero imā gāthāyo abhāsitthāti.
2742
Yūthikapupphiyattherassāpadānaṃ dasamaṃ.
Tamālapupphiyavaggo vīsatimo.
2743 Tassuddānaṃ
| 2744 Tamālatiṇasanthāro, |
| khaṇḍaphulli asokiyo; |
| Aṅkolakī kisalayo, |
| tinduko nelapupphiyo; |
| Kiṃkaṇiko yūthiko ca, |
| gāthā paññāsa aṭṭha cāti. |
2745 Atha vagguddānaṃ
| 2746 Bhikkhādāyī parivāro, |
| sereyyo sobhito tathā; |
| Chattañca bandhujīvī ca, |
| supāricariyopi ca. |
| 2747 Kumudo kuṭajo ceva, |
| tamāli dasamo kato; |
| Chasatāni ca gāthāni, |
| chasaṭṭhi ca tatuttari. |
2748 Bhikkhāvaggadasakaṃ.
2749 Dutiyasatakaṃ samattaṃ.