-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
20.8 Muṭṭhipūjakattheraapadāna
Tamālapupphiyavagga
Muṭṭhipūjakattheraapadāna
42.
| 2721 “Sumedho nāma bhagavā, |
| lokajeṭṭho narāsabho; |
| Pacchime anukampāya, |
| padhānaṃ padahī jino. |
43.
| 2722 Tassa caṅkamamānassa, |
| dvipadindassa tādino; |
| Girinelassa pupphānaṃ, |
| muṭṭhiṃ buddhassa ropayiṃ. |
44.
| 2723 Tena cittappasādena, |
| sukkamūlena codito; |
| Tiṃsakappasahassāni, |
| duggatiṃ nupapajjahaṃ. |
45.
| 2724 Tevīsatikappasate, |
| sunelo nāma khattiyo; |
| Sattaratanasampanno, |
| eko āsiṃ mahabbalo. |
46.
| 2725 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2726 Itthaṃ sudaṃ āyasmā muṭṭhipūjako thero imā gāthāyo abhāsitthāti.
2727 Muṭṭhipūjakattherassāpadānaṃ aṭṭhamaṃ.