-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
20.7 Tindukadāyakattheraapadāna
Tamālapupphiyavagga
Tindukadāyakattheraapadāna
35.
| 2712 “Giriduggacaro āsiṃ, |
| makkaṭo thāmavegiko; |
| Phalinaṃ tindukaṃ disvā, |
| buddhaseṭṭhaṃ anussariṃ. |
36.
| 2713 Nikkhamitvā katipāhaṃ, |
| viciniṃ lokanāyakaṃ; |
| Pasannacitto sumano, |
| siddhatthaṃ tibhavantaguṃ. |
37.
| 2714 Mama saṅkappamaññāya, |
| satthā loke anuttaro; |
| Khīṇāsavasahassehi, |
| āgacchi mama santikaṃ. |
38.
| 2715 Pāmojjaṃ janayitvāna, |
| phalahattho upāgamiṃ; |
| Paṭiggahesi bhagavā, |
| sabbaññū vadataṃ varo. |
39.
| 2716 Catunnavutito kappe, |
| yaṃ phalaṃ adadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| phaladānassidaṃ phalaṃ. |
40.
| 2717 Sattapaññāsakappamhi, |
| upanandasanāmako; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
41.
| 2718 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2719 Itthaṃ sudaṃ āyasmā tindukadāyako thero imā gāthāyo abhāsitthāti.
2720 Tindukadāyakattherassāpadānaṃ sattamaṃ.