-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
20.6 Kisalayapūjakattheraapadāna
Tamālapupphiyavagga
Kisalayapūjakattheraapadāna
28.
| 2703 “Nagare dvāravatiyā, |
| mālāvaccho mamaṃ ahu; |
| Udapāno ca tattheva, |
| pādapānaṃ virohano. |
29.
| 2704 Sabalena upatthaddho, |
| siddhattho aparājito; |
| Mamānukampamāno so, |
| gacchate anilañjase. |
30.
| 2705 Aññaṃ kiñci na passāmi, |
| pūjāyoggaṃ mahesino; |
| Asokaṃ pallavaṃ disvā, |
| ākāse ukkhipiṃ ahaṃ. |
31.
| 2706 Buddhassa te kisalayā, |
| gacchato yanti pacchato; |
| Tāhaṃ disvāna saṃvijiṃ, |
| aho buddhassuḷāratā. |
32.
| 2707 Catunnavutito kappe, |
| pallavaṃ abhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
33.
| 2708 Sattatiṃse ito kappe, |
| eko ekissaro ahu; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
34.
| 2709 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2710 Itthaṃ sudaṃ āyasmā kisalayapūjako thero imā gāthāyo abhāsitthāti.
2711 Kisalayapūjakattherassāpadānaṃ chaṭṭhaṃ.