-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
20.5 Aṅkolakattheraapadāna
Tamālapupphiyavagga
Aṅkolakattheraapadāna
23.
| 2696 “Aṅkolaṃ pupphitaṃ disvā, |
| mālāvaraṃ sakosakaṃ; |
| Ocinitvāna taṃ pupphaṃ, |
| agamaṃ buddhasantikaṃ. |
24.
| 2697 Siddhattho tamhi samaye, |
| patilīno mahāmuni; |
| Muhuttaṃ paṭimānetvā, |
| guhāyaṃ pupphamokiriṃ. |
25.
| 2698 Catunnavutito kappe, |
| Yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| Pupphadānassidaṃ phalaṃ. |
26.
| 2699 Chattiṃsamhi ito kappe, |
| āseko devagajjito; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
27.
| 2700 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2701 Itthaṃ sudaṃ āyasmā aṅkolako thero imā gāthāyo abhāsitthāti.
2702 Aṅkolakattherassāpadānaṃ pañcamaṃ.