-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
20.4 Asokapūjakattheraapadāna
Tamālapupphiyavagga
Asokapūjakattheraapadāna
17.
| 2688 “Tivarāyaṃ pure ramme, |
| rājuyyānaṃ ahu tadā; |
| Uyyānapālo tatthāsiṃ, |
| rañño baddhacaro ahaṃ. |
18.
| 2689 Padumo nāma nāmena, |
| sayambhū sappabho ahu; |
| Nisinnaṃ puṇḍarīkamhi, |
| chāyā na jahi taṃ muniṃ. |
19.
| 2690 Asokaṃ pupphitaṃ disvā, |
| piṇḍibhāraṃ sudassanaṃ; |
| Buddhassa abhiropesiṃ, |
| jalajuttamanāmino. |
20.
| 2691 Catunnavutito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
21.
| 2692 Sattatiṃsamhito kappe, |
| soḷasa araṇañjahā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
22.
| 2693 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2694 Itthaṃ sudaṃ āyasmā asokapūjako thero imā gāthāyo abhāsitthāti.
2695 Asokapūjakattherassāpadānaṃ catutthaṃ.