-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
20.3 Khaṇḍaphulliyattheraapadāna
Tamālapupphiyavagga
Khaṇḍaphulliyattheraapadāna
12.
| 2681 “Phussassa kho bhagavato, |
| thūpo āsi mahāvane; |
| Kuñjarehi tadā bhinno, |
| parūḷho pādapo tahiṃ. |
13.
| 2682 Visamañca samaṃ katvā, |
| sudhāpiṇḍaṃ adāsahaṃ; |
| Tilokagaruno tassa, |
| guṇehi paritosito. |
14.
| 2683 Dvenavute ito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| sudhāpiṇḍassidaṃ phalaṃ. |
15.
| 2684 Sattasattatikappamhi, |
| jitasenāsuṃ soḷasa; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
16.
| 2685 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2686 Itthaṃ sudaṃ āyasmā khaṇḍaphulliyo thero imā gāthāyo abhāsitthāti.
2687 Khaṇḍaphulliyattherassāpadānaṃ tatiyaṃ.