-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
20.2 Tiṇasanthārakattheraapadāna
Tamālapupphiyavagga
Tiṇasanthārakattheraapadāna
6.
| 2673 “Yaṃ dāyavāsiko isi, |
| tiṇaṃ lāyati satthuno; |
| Sabbe padakkhiṇāvaṭṭā, |
| pathabyā nipatiṃsu te. |
7.
| 2674 Tamahaṃ tiṇamādāya, |
| santhariṃ dharaṇuttame; |
| Tīṇeva tālapattāni, |
| āharitvānahaṃ tadā. |
8.
| 2675 Tiṇena chadanaṃ katvā, |
| siddhatthassa adāsahaṃ; |
| Sattāhaṃ dhārayuṃ tassa, |
| devamānusasatthuno. |
9.
| 2676 Catunnavutito kappe, |
| yaṃ tiṇaṃ adadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| tiṇadānassidaṃ phalaṃ. |
10.
| 2677 Pañcasaṭṭhimhito kappe, |
| cattārosuṃ mahaddhanā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
11.
| 2678 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2679 Itthaṃ sudaṃ āyasmā tiṇasanthārako thero imā gāthāyo abhāsitthāti.
2680 Tiṇasanthārakattherassāpadānaṃ dutiyaṃ.