-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
20.1 Tamālapupphiyattheraapadāna
Tamālapupphiyavagga
Tamālapupphiyattheraapadāna
1.
| 2666 “Cullāsītisahassāni, |
| thambhā sovaṇṇayā ahū; |
| Devalaṭṭhipaṭibhāgaṃ, |
| vimānaṃ me sunimmitaṃ. |
2.
| 2667 Tamālapupphaṃ paggayha, |
| vippasannena cetasā; |
| Buddhassa abhiropayiṃ, |
| sikhino lokabandhuno. |
3.
| 2668 Ekattiṃse ito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
4.
| 2669 Ito vīsatime kappe, |
| candatittoti ekako; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
5.
| 2670 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
2671 Itthaṃ sudaṃ āyasmā tamālapupphiyo thero imā gāthāyo abhāsitthāti.
2672 Tamālapupphiyattherassāpadānaṃ paṭhamaṃ.