-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.9 Sopākattheraapadāna
Sīhāsaniyavagga
Sopākattheraapadāna
112.
| 823 “Pabbhāraṃ sodhayantassa, |
| vipine pabbatuttame; |
| Siddhattho nāma bhagavā, |
| āgacchi mama santikaṃ. |
113.
| 824 Buddhaṃ upagataṃ disvā, |
| lokajeṭṭhassa tādino; |
| Santharaṃ paññapetvāna, |
| pupphāsanamadāsahaṃ. |
114.
| 825 Pupphāsane nisīditvā, |
| siddhattho lokanāyako; |
| Mamañca gatimaññāya, |
| aniccatamudāhari. |
115.
| 826 ‘Aniccā vata saṅkhārā, |
| uppādavayadhammino; |
| Uppajjitvā nirujjhanti, |
| tesaṃ vūpasamo sukho’. |
116.
| 827 Idaṃ vatvāna sabbaññū, |
| lokajeṭṭho narāsabho; |
| Nabhaṃ abbhuggami vīro, |
| haṃsarājāva ambare. |
117.
| 828 Sakaṃ diṭṭhiṃ jahitvāna, |
| bhāvayāniccasaññahaṃ; |
| Ekāhaṃ bhāvayitvāna, |
| tattha kālaṃ kato ahaṃ. |
118.
| 829 Dve sampattī anubhotvā, |
| sukkamūlena codito; |
| Pacchime bhave sampatte, |
| sapākayonupāgamiṃ. |
119.
| 830 Agārā abhinikkhamma, |
| pabbajiṃ anagāriyaṃ; |
| Jātiyā sattavassohaṃ, |
| arahattamapāpuṇiṃ. |
120.
| 831 Āraddhavīriyo pahitatto, |
| Sīlesu susamāhito; |
| Tosetvāna mahānāgaṃ, |
| Alatthaṃ upasampadaṃ. |
121.
| 832 Catunnavutito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| pupphadānassidaṃ phalaṃ. |
122.
| 833 Catunnavutito kappe, |
| yaṃ saññaṃ bhāvayiṃ tadā; |
| Taṃ saññaṃ bhāvayantassa, |
| patto me āsavakkhayo. |
123.
| 834 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
835 Itthaṃ sudaṃ āyasmā sopāko thero imā gāthāyo abhāsitthāti.
836 Sopākattherassāpadānaṃ navamaṃ.